Ram Raksha Stotram राम रक्षा स्तोत्रम्

Ram Raksha Stotram राम रक्षा स्तोत्रम्

विनियोगः

अस्य श्रीरामरक्षास्त्रोतमन्त्रस्य बुधकौशिक ऋषिः ।

श्री सीतारामचंद्रो देवता ।

अनुष्टुप छंदः। सीता शक्तिः ।

श्रीमान हनुमान कीलकम |

श्री सीतारामचंद्रप्रीत्यर्थे रामरक्षास्त्रोतजपे विनियोगः ।

अब पृथ्वी पर जल छोड़कर ध्यान कीजिए |

अथ ध्यानम्: Ram Raksha Stotram राम रक्षा स्तोत्रम्

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपदमासनस्थं,

पीतं वासो वसानं नवकमल दल स्पर्धिनेत्रम् प्रसन्नम |

वामांकारूढ़ सीता मुखकमलमिलल्लोचनम्नी, 

रदाभम् नानालंकारदीप्तं दधतमुरुजटामण्डलम् रामचंद्रम ||

राम रक्षा स्तोत्रम्:  Ram Raksha Stotram राम रक्षा स्तोत्रम्

चरितं रघुनाथस्य शतकोटि प्रविस्तरम् । 

एकैकमक्षरं पुंसां महापातकनाशनम् ॥ 1॥

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् |

जानकीलक्ष्मणोपेतं जटामुकुटमण्डितं ॥ 2॥

सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् ।

स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥ 3॥

रामरक्षां पठेत प्राज्ञः पापघ्नीं सर्वकामदाम् |

शिरो मे राघवः पातु भालं दशरथात्मजः ॥ 4॥

कौसल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुति । 

घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥ 5 ||

जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः । 

स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः || 6 ||

करौ सीतापतिः पातु हृदयं जामदग्न्यजित । 

मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥ 7 ||

सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः । 

उरु रघूत्तमः पातु रक्षःकुलविनाशकृताः ॥ 8॥

जानुनी सेतुकृत पातु जंघे दशमुखांतकः । 

पादौ विभीषणश्रीदः पातु रामअखिलं वपुः ॥ 9 ||

 

एतां रामबलोपेतां रक्षां यः सुकृति पठेत । 

स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥10 ||

पातालभूतल व्योम चारिणश्छद्मचारिणः । 

न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥ 11 ||

रामेति रामभद्रेति रामचंद्रेति वा स्मरन । 

नरौ न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥ 12 ||

 

जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् । 

यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः || 13 ||

वज्रपञ्जरनामेदं यो रामकवचं स्मरेत । 

अव्याहताज्ञाः सर्वत्र लभते जयमंगलम् ॥ 14 ||

आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः ।

तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः || 15 ||

आरामः कल्पवृक्षाणां विरामः सकलापदाम् । 

अभिरामस्त्रिलोकानां रामः श्रीमान स नः प्रभुः || 16 || Ram Raksha Stotram राम रक्षा स्तोत्रम्

 

तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ । 

पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥ 17 ||

फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।

पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥18 ||

शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम् । 

रक्षःकुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥19॥

आत्तसज्जधनुषाविषुस्पृशा वक्ष याशुगनिषङ्गसङ्गिनौ ।

रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम ॥ 20 ॥

 

सन्नद्धः कवची खड्गी चापबाणधरो युवा । 

गच्छन् मनोरथान नश्च रामः पातु सलक्ष्मणः || 21 ||

रामो दाशरथी शूरो लक्ष्मणानुचरो बली । 

काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः || 22 ||

वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः । 

जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥ 23 ॥

इत्येतानि जपन नित्यं मद्भक्तः श्रद्धयान्वितः |

अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः ॥ 24 ||

 

रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम । 

स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नरः ॥ 25 ||

रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं, 

काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम ।

राजेन्द्रं सत्यसंधं दशरथतनयं श्यामलं शांतमूर्ति,

वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारि ॥26॥

रामाय रामभद्राय रामचंद्राय वेधसे ।

रघुनाथाय नाथाय सीतायाः पतये नमः ॥ 27 ||

श्रीराम राम रघुनन्दनराम राम, 

श्रीराम राम भरताग्रज राम राम ।

श्रीराम राम रणकर्कश राम राम,

श्रीराम राम शरणं भव राम राम ॥ 28 ॥

 

श्रीराम चन्द्रचरणौ मनसा स्मरामि,

श्रीराम चंद्रचरणौ वचसा गृणामि ।

श्रीराम चन्द्रचरणौ शिरसा नमामि,

श्रीराम चन्द्रचरणौ शरणं प्रपद्ये ॥ 29 ॥

माता रामो मत्पिता रामचंन्द्रः ।

स्वामी रामो मत्सखा रामचंद्रः ।

सर्वस्वं मे रामचन्द्रो दयालु । नान्यं जाने नैव जाने न जाने ॥ 30 || Ram Raksha Stotram राम रक्षा स्तोत्रम्

दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मज । 

पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥ 31॥

लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथं ।

कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये ॥ 32 ॥

 

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम |

वातात्मजं वानरयूथमुख्यं श्रीराम दूतं शरणं प्रपद्ये ॥ 33 ॥

कूजन्तं रामरामेति मधुरं मधुराक्षरम ।

आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम ॥ 34 ॥

आपदामपहर्तारं दातारं सर्वसम्पदाम् । 

लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥ 35 ||

भर्जनं भवबीजानामर्जनं सुखसम्पदाम् । 

तर्जनं यमदूतानां रामरामेति गर्जनम् ॥ 36 ॥

 

रामो राजमणिः सदा विजयते, रामं रमेशं भजे रामेणाभिहता, 

निशाचरचमू रामाय तस्मै नमः | 

रामान्नास्ति परायणं परतरं, रामस्य दासोस्म्यहं रामे चित्तलयः, 

सदा भवतु मे भो राम मामुद्धराः ॥ 37 ॥

राम रामेति रामेति रमे रामे मनोरमे ।

सहस्त्रनाम तत्तुल्यं रामनाम वरानने ॥ 38 ॥

|| श्री बुधकौशिक विरचितं श्रीरामरक्षास्तोत्रं सम्पूर्ण ||

धन्यवाद

|| श्री राम जय राम जय जय राम श्री राम जय राम जय जय राम ||

बोलो सियावर रामचंद्र की जय महावीर हनुमान की जय

Ram Raksha Stotram राम रक्षा स्तोत्रम्

Leave a Comment

Papad Receipes at 1 Place All About Girnar- Datta Destination Chaitra Navratri 2024 चैत्र नवरात्रि 2024 होली क्यों और कैसे मनाएंगे Why and how to celebrate Holi Shivratri/Mahashivratri